________________
૬૯
होइ - होतुं विहवाणं - वैभववाणाने
वज्जियाणं - वगरना तह - तेभ
रयणंपि - रत्न पाएग छा.: यथा चिन्तामणिरत्नं सुलभं न तु भवति तुच्छविभवानाम् । गुणविभववर्जितानां जीवानां तथा धर्मरत्नमपि ।। ९५ ।। અર્થઃ જેમ તુચ્છ વૈભવવાળાને ચિંતામણી રત્ન સુલભ હોતું જ નથી તેમ ગુણવૈભવ વગરના જીવોને ધર્મ પણ સુલભ नथी ४ होतो ॥ ८५ ॥
जह - भ
संजोगो - संयोग
जच्च
જન્મથી
जीवाणं - वोने जिणमय - निमतनो
न होइ - थतो नथी
વૈરાગ્યશતકમ્ ગા. ૯૫
जह दिट्ठीसंजोगो, न होइ जच्चंधयाण जीवाणं । तह जिणमयसंजोगो, न होइ मिच्छंधजीवाणं ॥ ९६ ॥ दिट्ठी - यक्षुनो
न होइ - थतो नथी
अंधयाण - अंध
तह - तेभ
संजोगो - संयोग
-
तुच्छ - तुच्छ गुणविहव - गुएावैभव
जियाण - वोने
धम्म - धर्म
मिच्छंध - मिथ्यात्वथी संघ जनेला जीवाणं - वोने