________________
વૈરાગ્યશતકમ્ ગા. ૯૬/૯૭
छा.: यथा दृष्टिसंयोगो न भवति जात्यन्धानां जीवानाम् । तथा जिनमतसंयोगो न भवति मिथ्यात्वान्ध- जीवानाम् ॥ ९६ ॥
અર્થઃ જેમ જન્મથી અંધ જીવોને ચક્ષુનો સંયોગ થતો નથી તેમ મિથ્યાત્વથી અંધ બનેલા જીવોને જિનમતનો સંયોગ थतो नथी ॥ ९६ ॥
पच्चक्खमणंतगुणे, जिणिदधम्मे न दोसलेसो वि । तहवि हु अन्नाणंधा, न रमंति कयावि तम्मि जिया ॥ ९७ ॥ पच्चक्खं - प्रत्यक्ष अनंतगुणे - अनंत गुएगो छे जिणिदधम्मे भिनेन्द्र धर्ममां
-
न दोसलेसोवि घोषनो लेश पाएग नथी
પણ
-
तहवि - तो पए। अन्नाणंधा - अज्ञानथी संघ जनेसा
नरमंति - रमतां नथी
तम्मि ते ( भिनमत) भां
हु - निश्चे
७०
कयावि - झ्यारेय
जिया - भवो
छा.: प्रत्यक्षमनन्तगुणा जिनेन्द्रधर्मे न दोषलेशोऽपि । तथापि तु अज्ञानान्धा न रमन्ति कदापि तस्मिन् जीवाः ॥ ९७ ॥ અર્થઃ જિનેન્દ્રધર્મમાં પ્રત્યક્ષ અનંતગુણો છે અને દોષનો લેશપણ નથી તો પણ નિશ્ચે અજ્ઞાનથી અંધ બનેલા જીવો झ्यारेय ते (निमत) मां रमता नथी ।। ८७॥