________________
વૈરાગ્યશતકમ્ ગા.૯૪/૯૫
अथिरेण थिरो समलेण, निम्मलो परवसेण साहीणो। देहेण जइ विढप्पइ, धम्मो ता किं न पज्जत्तं ॥ ९४ ॥
[पव्व. २८] अथिरेण - मस्थिर थिरो - स्थिर समलेण - मसिन
निम्मलो - निर्भर परवसेण - पराधीन मेवा साहीणो - स्वाधीन देहेण - हेथी
जइ - हो विढप्पड़ - उपाठन थ६ शडे धम्मो - धर्म ता - तो
किं - | न पज्जत्तं - प्रात नथी थयु ? छा.: अस्थिरेण स्थिरः समलेन निर्मलः परवशेन स्वाधीनः । देहेन यदि ( अय॑ते) धर्मस्तदा किं न पर्याप्तम् ॥९४ ॥ अर्थः अस्थिर-मसिन-५२॥धीन सेवा उथी की स्थि२નિર્મલ અને સ્વાધીન એવો ધર્મ ઉપાર્જન થઈ શકે તો શું प्रा नथी थयु... ? ।। ८४ ॥
जह चिंतामणिरयणं, सुलहं न हु होइ तुच्छविहवाणं । गुणविहववज्जियाणं, जियाण तह धम्मरयणंपि ॥९५ ॥
[ध.र. ३] जह - ठेभ
चिंतामणि - यिंतामगि रयणं - रत्न
सुलहं - सुसम न - नथी
हु - ४