________________
વૈરાગ્યશતકમ્ ગા.૮૮ ૮૯
विद्धिज्जंता असयं, जम्मजरामरणतिक्खकुंतेहिं। दुहममुहवंति घोरं, संसारे संसरंत जिआ ॥८८ ॥ विद्धिजंता - वींधाता असयं - अनेऽवार जम्मजरा - ४न्भ-४२। मरण - भ२९३पी तिक्ख - तीक्षा
कुंतेहिं - (मादा दुहं - हुमने
अणुहवंति - अनुभवे छ घोरं - (भयं२
संसारे - संसारमा संसरंत - (भटता जिआ - वो छा.: विध्यमाना असकृत् जन्म-जरा-मरण-तीक्ष्णकुन्तैः । दुःखम् अनुभवन्ति घोरं संसारे संसरन्तो जीवाः ॥८८॥ અર્થ: સંસારમાં ભટકતાં જીવો અનેક જન્મ-જરા-મરણરૂપી ती माथीवीपात। मयं5२६:पने अनुभवे ॥८८॥
तहवि खणंपि कयावि हु, अन्नाणभुयंगडंकिया जीवा। संसारचारगाओ, न य उविज्जंति मूढमणा ॥८९ ॥ तहवि - तो पए।
खणंपि - क्षमात्र ५ कयावि - च्यारेय हु - निश्चे अन्नाण - मान३५ भयंग - सपथी डंकिया - सायेदा जीवा - वो संसार - संसा२३५ चारगाओ- 11 थी न - नथी
य - अने उविजंति - उद्वेश पामत मूढमणा - भूढ मनवाया