________________
૬૫
વૈરાગ્યશતકમ્ ગા.૯૦
छा. तथापि क्षणमपि कदापि तु अज्ञानभुजङ्गदष्टाः जीवः । संसारचारकात् न च उद्विजन्ते मूढमनसः ॥ ८९ ॥ અર્થ: તો પણ અજ્ઞાનરૂપ સર્પથી સાયેલા મૂર્ખ જીવો સંસારરૂપ કારાગૃહથી ક્યારેય ક્ષણમાત્ર પણ ઉગ પામતાં नथा॥ ८८॥
कीलसि कियंतवेलं, सरीरयवावीइ जत्थ पइसमयं । कालरहट्टघडीहिं, सोसिज्जइ जीविअंभोहं ॥९० ॥ कीलसि - 8131 ७२रीश कियंतवेलं - 2लो समय सरीर - शरी२३५
वावीइ - वाम जत्थ - ४ (शरीर)मा पइसमयं - ६२४ समये, काल - 5॥३पी
अरहट्ट - रेनी घडीहिं - घडीमो वडे सोसिज्जइ- शोषाय जीवि - वित३पी अंभोहं - ५ छा.: क्रीडिष्यसि कियती वेलांशरीरवाप्यां यत्र प्रतिसमयम्। कालारघट्टघटीभिः शोष्यते जीविताम्भः ॥९० ॥ અર્થ: (હે જીવ !) તું શરીર રૂપી વાવડીમાં કેટલો સમય 81315२...? (शरी२)मा ६२४ समये आ३पीटनी घडीमो पवित ३पी पाए शोषाय छे. ॥ ८०॥