________________
૬૧
अरण्णे - भंगलमां
छा.: एवं तिर्यग्भवेषु क्लिश्यन् दुःखशतसहस्त्रैः । उषितो अनन्तकृत्वो जीवो भीषण - भवारण्ये ॥ ८३ ॥ અર્થઃ આ રીતે તિર્યંચના ભવમાં લાખો દુ:ખોથી પીડાતો ભયંકર ભવરૂપી જંગલમાં જીવ અનંતીવાર વસ્યો છે.
વૈરાગ્યશતકમ્ ગા.૮૩/૮૪
दुट्ठट्ठकम्मपलयानिलपेरिओ भीसणम्मि भवरणे । हिंडतो नरएसु वि, अनंतसो जीव ! पत्तोसि ॥ ८४ ॥ दुट्ठट्ठ - दुष्ट એવા આઠ
कम्मपलेओ - र्भ ३पी असयडाणनां
निलपेरिओ - पवनथी प्रेरायेलो भीसणम्मि - लयंडर
भवरण्णे - लवइपी भंगमां
वि - नर मां पए।
नरसु
जीव - हे भव !
हिंडतो - भटडतो अणंतसो - अनंतीवार
पत्तोसि - तुं गयो छे
छा.: दुष्टाष्टकर्मप्रलयानिलप्रेरितो भीषणे भवारण्ये | हिण्डमानो नरकेषु अपि अनन्तशो जीव ! प्राप्तोऽसि ॥ ८४ ॥ અર્થઃ દુષ્ટ એવાં આઠ કર્મ રૂપી પ્રલયકાળનાં પવનથી પ્રેરાયેલો ભયંકર ભવરૂપી જંગલમાં ભટકતો હે જીવ ! अनंतीवार तुं नरङमां पा गयो छे ॥ ८४ ॥