________________
વૈરાગ્યશતકમ્ ગા.૮૨ ૮૩
_____६० ખેદને પામતો મરણનું દુઃખ પામ્યો છે I ૮૧ / वासासुऽरण्णमज्झे, गिरिनिज्झरणोदगेहि वज्झंतो। सीयानिलडज्झविओ, मओसि तिरियत्तणे बहसो॥८२॥ वासासु - वाsतुम ऽरण्णमज्झे - ठंगसनी मध्यम गिरिनिज्झरण - पर्वतनॐ२९॥न उदगेहि - पोथी वझंतो - duतो सीयानिल - शीतल पवनथी डज्झविओ - हासो मओसि - तुं मृत्यु पाभ्यो छ तिरियत्तणे - तिर्थय५॥i बहुसो - घीवार छा.: वर्षासु अरण्यमध्ये गिरिनिर्झरणोदकैः ऊह्यमानः । शीतानिलदग्धो मृतोऽसि तिर्यक्त्वे बहुशः ॥८२ ॥ અર્થઃ તિર્યચપણામાં જંગલની મધ્યમાં વર્ષાઋતુમાં પર્વતનાં ઝરણાના પાણીથી તણાતો, શીતળ પવનથી
दोघीवार तुं मत्यु पाभ्योछ॥ ८२ ।।
एवं तिरियभवेसु , किसंतो दुक्खसयसहस्सेहिं। वसिओ अणंतखुत्तो, जीवो भीसणभवारण्णे ॥८३ ॥ एवं - मारीते
तिरियभवेसु - तिर्ययन मवमा किसंतो - पीतो दुःक्ख - दु:मोथी सयसहस्सेहिं - सामो वसिओ - वस्योछ अणंतखुत्तो - अनंतीवार जीवो - भीसण - (भयंz२
भव - भवइपी