________________
५८
વૈરાગ્યશતકમ્ ગા. ૮૧
रण्णे - ठंगलमा अणंतसो - अनंतीवार का का - ४४४ निहणं - मृत्युने
अणुपत्तो - पाभ्यो छ छा.: शिशिरे शीतलानिललहरिसहस्त्रैभिन्नघनदेहः । तिर्यक्त्वे अरण्ये अनन्तशो निधनमनुप्राप्तः ॥८०॥ અર્થઃ તિર્યંચનાં ભવમાં જંગલમાં શિશિર ઋતુમાં શીતલ પવનની હજારો લહેરો વડે (તારા) પુષ્ટ દેહ ભેદાયાં છે भने अनंतीवार मृत्युने पाभ्यो छ। ८०॥
गिम्हायवसंतत्तोऽरण्णे छुहिओ पिवासिओ बहुसो। संपत्तो तिरियभवे, मरणदुहं बहु विसूरंतो ॥८१॥ गिम्हायव - ग्रीष्म ऋतुन तपथी संतत्तो - तपेतो ऽरण्णे- समi छुहिओ - (भूध्यो थयेतो पिवासिओ - तरस्यो थयेतो बहुसो - मनेवार संपत्तो - पाभ्यो छे तिरियभवे - तिर्थयन। मम मरण - भरपर्नु दुहं - दु:५
बहु - घो विसूरंतो - जेपामतो छा.: ग्रीष्मातपसंतप्तो अरण्ये क्षुधितः पिपासितो बहुशः। सम्प्राप्तस्तिर्यग्भवे मरणदुःखं बहु(खिद्यमानः)॥८१॥ અર્થઃ તિર્યંચનાં ભવમાં જંગલમાં ગ્રીષ્મ ઋતુનાં તાપથી તપેલો અનેકવાર ભૂખ્યો થયેલો, તરસ્યો થયેલો ઘણા