________________
वैराग्यशतम् ॥.७६/७७
५६
मा मा जंपह बहुयं, जे बद्धा चिक्कणेहिं कम्मेहिं। सव्वेसि तेसि जायइ, हिओवएसो महादोसो ॥७६ ॥
__ . [ षष्ठि.१२५] मा मा जंपह - न हो बहुयं - Aj जे - हेमो
बद्धा - बंधायेताछ चिक्कणेहि - यी
कम्मेहिं - भथी सव्वेसिं - अधाने तेसिं - ते जायइ - थाय छ हिओवएसो - हितोपडेश महादोसो - माहोष ४२नारी छा.: मा मा जल्पत बहुकं ये बद्धाश्चिक्कणैः कर्मभिः । सर्वेषां तेषां जायते हितोपदेशो महादोषः ॥७६ ॥ અર્થ: જેઓ ચીકણાં કર્મથી બંધાયેલા છે (તેમને) ઘણું ન કહો કારણ કે તે બધાને હિતોપદેશ મહાદોષ કરનારો થાય छ। ७६॥
कुणसि ममत्तं धणसयण-विहवपमुहेसुऽणंतदुक्खेसु। सिढिलेसि आयरं पुण,अणंतसुक्खम्मि मुक्खम्मि ॥७७॥
[भ.भा.५१०] कुणसि - तुंरे छ ममत्तं -ममत्व धणसयण - धन-स्व४न विहवपमुहेसु - वैभव वगेरेम। अणंतदुक्खेसु - अनंत दु:५३५ सिढिलेसि - तु शिथिल छ आयरं - मारने
पुण - अने