________________
વૈરાગ્યશતકમ્ ગા.૭૪
जीवियं
वित
पुणरवि - इरी पा छा.: सम्बुध्यध्वं किं न बुध्यस्वं सम्बोधिः खलु प्रेत्य दुर्लभा । नो तु उपनमन्ति रात्रयो नो सुलभं पुनरपि जीवितम् ॥७३॥ અર્થઃ (હે જીવો !) તમે બોધ પામો, કેમ બોધ પામતાં નથી? પરલોકમાં બોધિ દુર્લભ જ છે (જેમ ગયેલી) રાત્રિ पाछी आवती नथी (तेभ) इरी पए। (मनुष्यनुं) कवित सुलभ नथी ४. ॥ ७३ ॥
डहरा वट्ठा य पासह, गब्भत्था वि चयंति माणवा । सेणे जह वट्टयं हरे, एवमाउक्खयम्मि तुट्टइ ॥ ७४ ॥
[सुत्र . ९० ]
वट्ठा - वृद्धो
पासह - लुञो
डहरा - जाडो
य - ने
गन्भतथा वि - गर्भमा रहेला पाए।
चयंति - मृत्यु पामे छे
४ पक्षी
सेणे - वट्टयं - तेतर पक्षीने
एवं - ते
आउक्खयम्मि - आयुष्य क्षय थये छते
तुट्टइ - (भवित) नाश पामे छे
૫૪
माणवा - मनुष्यो
जह - भ
हरे-हरे छे