________________
પ૩
વૈરાગ્યશતકમ્ ગા.૭૨/૭૩
कुसग्गे जह ओसबिंदुए, थोवं चिट्ठइ लंबमाणए । एवं मणुआण जीवियं, समयं गोयम मा पमायए ॥७२॥ कुसग्गे - मन। म मा ७५२ . जह - भ ओसबिंदुए - ॐगर्नु लिंदु थोवं - थोडी ४ वार चिट्ठइ - २३ छे
लंबमाणए - 125 एवं - मेरीत
मणुआण - मनुष्यनु जीवियं - वित (५९। छ) समयं - सभयनो (५९) गोयम - हे गौतम ! मा पमायए - प्रभाह न ४२ छा.: कुशाग्रे यथा ओसबिन्दुकः स्तोकं तिष्ठति लम्बमानकः । एवं मनुजानां जीवितं समयं गोयम ! मा प्रमादीः ॥७२॥ અર્થ: ડાભનાં અગ્રભાગ ઉપર લટકતું ઝાકળનું બિંદુ થોડી જ વાર રહે છે. એ રીતે મનુષ્યનું જીવિત (પણ ટૂંકું છે તેથી) હે ગૌતમ! સમયનો પણ પ્રમાદ ન કર ૭ર //.
संबुज्झह किंन बुज्झह, संबोही खलु पिच्च दल्लहा । नो हु उवणमंति राइओ, नो सुलहंपुणरवि जीवियं ॥७३॥ संबुज्झह - तमे बोध पामो किं - उभ न बुज्झह - जोध पामत नथी संबोही - बोधि खलु - ४
पिच - ५२सोम दुल्लहा - हुर्सम छ नो - नथी हु - निश्चे
उवणमंति - पाछी सावती राइओ - (गयेली) रात्रिभो नो सुलहं - सुसम नथी ४