________________
વૈરાગ્યશતકમ્ ગા.૭૦
रे जीव निसुणि चंचलसहाव, मिल्लेवि णु सयल वि बज्झभाव । नवभेयपरिग्गहविविहजाल, संसारि अस्थि सहुइंदियाल ॥ ७० ॥ निसुणि सांभ
रे जीव - हे भव !
૫૧
चंचलसहाव - थंयण स्वभाववाणा बज्झभाव - ह्य भावोने मिल्लेवि णु - भूडीने (४वुं पडशे भाटे ) परिग्गह परिग्रहनी
सयल वि - सघणाय
संसार - संसारमा
सहु - सघणुये
नवभेय - नव प्रहारनां विविहजाल - विविध भजने
अत्थि - छे
इंदियाल - द्रभन सर
छा.: रे जीव ! निशृणु चञ्चलस्वभावान् मुक्त्वापि तु
सकलानपि बाह्यभावान् ।
नवभेद परिग्रहविविधजालं संसारे अस्ति
-
सर्वमिन्द्रजालम् ॥ ७० ॥
અર્થઃ હે જીવ ! સાંભળ. ચંચળ સ્વભાવવાળા સઘળાય બાહ્ય ભાવોને અને નવ પ્રકારનાં પરિગ્રહની વિવિધ જાળને મુકીને (જવું પડશે માટે) સંસારમાં સઘળુંય ઇન્દ્રજાળ સરખું
छे. ।। ७० ।।