________________
વૈરાગ્યશતકમ્ ગા.૬૫
अणंतखुत्तो - अनंतीवार जीवो - 94 संसार - संसा२३५ कंतारे - समi छा.: यावन्ति केपि दुःखानि शारीराणि मानसानि वा संसारे। प्राप्तो अनन्तकृत्वो जीवः संसारकान्तारे ॥६४ ॥ અર્થ જેટલાં કોઈ પણ શારીરિક કે માનસિક દુઃખો છે તે દુઃખોને १ संसार ३५ गसमा अनंतीवार पाभ्यो छ. ।। ६४ ।।
जं -
न
तण्हा अणंतखुत्तो, संसारे तारिसी तुमं आसी। जं पसमेउं सव्वोदहीणमुदयं न तिरिज्जा ॥६५॥
[आरा.(१)-८७९, आरा. (२)-८७२] तण्हा - तरस
अणंतखुत्तो - अनंतीवार संसारे - संसारमा तारिसी - तेवी तुमं - तने
आसी - सागी एती
पसमेउं - शमा सब्बो - सर्वे
दहिणं - समुद्रन उदयं - ७॥ (५९) न तिरिजा - समर्थ न थाय छा.: तृष्णा अनन्तकृत्वः संसारे तादृशी तव आसीद् । यां प्रशमयितुं सर्वोदधीनाम् उदकं न तरेद् ॥६५॥ અર્થઃ (હે જીવ !) સંસારમાં અનંતીવાર તને તેવી તરસ લાગી હતી જેને શમાવવાં સર્વે સમુદ્રનું પાણી (પણ) સમર્થ ન થાય // ૬૫ /