________________
વૈરાગ્યશતકમ્ ગા.૬૬/૬૭
____४८ आसी अणंतखुत्तो, संसारे ते छुहावि तारिसिया। जं पसमेउं सव्वो, पुग्गलकाओवि न तीरिज्जा ॥६६॥
[आरा.[१]-८८०, आरा. [२]-८७३] आसी - सासी रती अणंतखुत्तो - अनंतीवार संसारे - संसारमा ते - तने छुहावि - भूम पर तारिसिया - तेवी जं -हेने
पसमेउं - शभावai सव्वो - सर्वे
पुग्गलकाओवि - पुद्दालो ५९ न तिरिज्जा - समर्थ न थाय छा.: आसीत् अनन्तकृत्वः संसारे ते क्षुधापि तादृशी। यां प्रशमयितुं सर्वः पुद्गलकायोऽपि न तरेद् ॥६६॥ અર્થ: (હે જીવ !) સંસારમાં અનંતીવાર તને તેવી ભૂખ પણ લાગી હતી જેને શમાવવાં સર્વે પુદ્ગલો પણ સમર્થ नथाय॥६६॥
काऊ
काऊणमणेगाई, जम्मणमरणपरिअट्टणसयाई । दुक्खेण माणुसत्तं, जइ लहइ जहिच्छियं जीवो ॥६७॥
[आ.नि.८३९, न.मा. १२/५] काउणं - रीने
अणेगाइं - मने मत जम्मण - ४न्म
मरण - भ२।। परिअट्टण - परावर्तनो सयाइं - सें337 दुक्खेण - हु: रीने माणुसत्तं - मनुष्य५j