________________
વૈરાગ્યશતકમ્ ગા.પર/પ૩
पत्तेवि तम्मि रे जीव ! कुणसि पमायं तुमं तयं चेव । जेणं भवंधकूवे पुणोवि पडिओ दुहं लहसि ॥५२॥ पत्तेवि - प्रा. थये छते. ५ए। तम्मि - ते रे जीव ! - 3 4 ! कुणसि - ४३ छे पमायं - प्रभाहने
तुमं - तुं तयं - ते
चेव - ४ जेणं - हेनi (प्रभाद) पडिओ - ५सो भवंधकूवे - (मव३५ अंधुदुवामा दुहं - हुमने पुणोवि - ६२
लहसि - पाभी। छा.: प्राप्तेऽपि तस्मिन् रे जीव ! करोषि प्रमादं त्वं तमेव । येन भवान्धकूपे पुनरपि पतितो दुःखं लभसे ॥५२॥ અર્થ: હે જીવ! તે (ધર્મ) પ્રાપ્ત થયે છતે પણ તું તે પ્રમાદને જ કરે છે. જે પ્રમાદ) વડે ફરી પણ ભવરૂપ અંધકુવામાં ५डेसो दुःपने पाभी। ॥ ५२ ॥
उवलद्धो जिणधम्मो, न य अणुचिण्णो पमायदोसेणं । हा जीव ! अप्पवेरिअ! सुबहुं परओ विसूरिहिसि ॥५३॥
[भ. भा. ४७७] उवलद्धो - पाभ्यो (परंतु) जिणधम्मो - निधर्म न - नही
य - अने अणुचिण्णो - मायरायो पमायदोसेणं - प्रमाइन होषथी हा जीव - हे ! अप्पवेरिअ - सामान। वैरी !