________________
उ७
વૈરાગ્યશતકમ્ ગા.૨૧
अणंत - अनंत पुग्गलपरावत्ते - पुरा परावर्त सुधी छा.: तस्मिन्नपिनिगोदमध्ये उषितो रे जीव ! विविधकर्मवशात् । विषहमाणस्तीक्ष्णदुःखम् अनन्तपुद्गलपरावर्तान् ॥५०॥ અર્થ હે જીવ! તેવી પણ નિગોદની મધ્યમાં ઘણા પ્રકારના કર્મોની પરવશતાને કારણે અનંત પુગલ પરાવર્ત સુધી तीक्षा :सोने सतोतुं वस्योछ। ५०॥
निहरीअ कहवि तत्तो, पत्तो मणुअत्तणंपि रे जीव ! । तत्थवि जिणवरधम्मो, पत्तो चिंतामणिसरिच्छो ॥५१॥ निहरीअ - नीजीने कहवि - भेरीने तत्तो - त्यांथी
पत्तो - पाभ्यो मणुअत्तणंपि - मनुष्यपाj ५९ रे जीव - हे ! तत्थवि - तेम ५ जिणवर - ४िनेश्वरे भतातो धम्मो - धर्म
पत्तो - पाभ्यो चिंतामणि - Qितामएस सरिच्छो - सरो छा.: निःसृत्य कथमपि ततः प्राप्तो मनुष्यत्वमपि रे जीव!। तत्रापि जिनवर-धर्मः प्राप्तश्चिन्तामणिसदृशः ॥५१॥ અર્થ: ત્યાંથી કેમ કરીને નીકળીને હે જીવ! તું મનુષ્યપણું પામ્યો તેમાં પણ ચિંતામણિ સરખો જિનેશ્વરે बतावेतो धर्म पाभ्यो ।। ५१ ।।