________________
૩૫
संखा - संख्या
अणतेहिं - अनंत
छा.: जीवेन भवे भवे मुक्तानि देहानि यानि संसारे । तेषां न सागरैः क्रियते संख्या अनन्तैः ॥ ४७ ॥
અર્થઃ સંસારમાં જીવે દરેક ભવમાં જેટલાં શરીર ત્યજ્યાં છે. તેની સંખ્યા અનંત સાગરવડે (પણ) કરી શકાય તેમ 721118011
વૈરાગ્યશતકમ્ ગા.૪૮
नयणोदयंपि तासिं, सागरसलिलाओ बहुयरं होई । गलियं रुअमाणीणं, माऊणं अन्नमन्नाणं ॥ ४८ ॥
नयण - खोमांथी
तासिं - ते
उदयंपि पाएगी पए।
सागर - समुद्रना
सलिलाओ - पाएगीथी (पए।) बहुयरं - अत्यंत घशुं
होइ - छे
गलियं - usतु
रुअमाणिणं - २डती खेवी
माऊणं - भाताखोनां
-
[म.प. ४०० ]
जीभ जीभ (लवोनी)
अन्नमन्नाणं छा. : नयनोदकमपि तासां सागरसलिलात् बहुतरं भवति । गलितं रुदन्तीनां मातॄणाम् अन्यान्यासाम् ॥ ४८ ॥ અર્થઃ બીજા (ભવોની) રડતી એવી માતાઓનાં આંખોમાંથી पडतुं पाणी समुद्रना पाएशीथी (पा) अत्यंत घसुंछे ॥ ४८ ॥