________________
૩૧
વૈરાગ્યશતકમ્ ગા.૪૨ ૪૩
दंडकलिअंकरित्ता, वच्चंति हु राइओ य दिवसा य ।
आउसं संविल्लंता, गया वि न पुणो नियत्तंति ॥ ४२ ॥ दंडकलिअं - ६ ४ मायरकरित्ता- ४२ता वचंति - हाय छे
हु - निश्चे राइओ य - रात्रि मने दिवसा य - हिवसो आउसं - मायुष्यने संविलंता - टू ४२ गयावि - गयेस पते न - नथी पुणो - इरी
नियत्तंति - पा७ मावत छा. : दण्डकलितं कुर्वन्तो व्रजन्ति तु रात्रयश्च दिवसाश्च । आयः संवेष्टयन्त गताश्च न पनर्निवर्तन्ते ॥४२॥ અર્થ: દંડ જેવું આચરણ કરતાં, આયુષ્યને ટુંકું કરતા રાત્રિ અને દિવસો જાય છે. ગયેલા પણ તે ફરી પાછા આવતાં નથી (દંડ જેમ સુતરને ચાકડા ઉપર વીંટાળે છે તેમ રાત્રિ भने हिसो भ॥५५॥ आयुष्यने टूई ४३ छ)॥ ४२ ॥
जहेह सीहो व मियं गहाय, मच्चू नरं णेइ हु अंतकाले । न तस्स माया व पिया व भाया, कालम्मि तम्मं सहरा भवंति॥४३॥
[उत्त ४०९] जहेह - ४भ माही (लोभi) सीहो- सिंह व - पाहपूर्ति भाटे छे मियं - भृासाने (तेम) गहाय - ग्रह। रीने
मचू - मृत्यु