________________
૨૯
વૈરાગ્યશતકમ્ ગા.૪૦
पलित्ते - मते छते किम् - म अहं - एं
सुयामि - सूकुंछु डज्झतं - पणता मेवा अप्पाणं - सामानी उविक्खयामि-ई उपेक्षा छु जं - ७॥२९ धम्मरहिओ - धभरहित दिअहा - हिवसोने गमामि - ५सार छु छा.: निशाविरामे परिभावयामि गृहे प्रदीप्ते किमहं स्वपिमि । दह्यन्तमात्मानमुपेक्षयामि यद्धर्मरहितो दिवसान् गमयामि ॥३९॥ અર્થ: રાત્રિના અંતે હું વિચારું છું કે ઘર બળતે છતે હું કેમ સુવું છું અને બળતા એવા આત્માની ઉપેક્ષા કરું છું કારણકે હું ધર્મરહિત દિવસો પસાર કરું છું . ૩૯ //
जा जा वच्चइ रयणी, न सा पडिनियत्तइ । अहम्मं कुणमाणस्स, अहला जंति राइओ ॥ ४०॥
[उत्त ४४६] जा जा - ४४ वच्चइ - य छ रयणी - त्रि
न - नथी सा - ते
पडिनियत्तइ - ३२२ मावती अहम्मं - अधर्मने कुणमाणस्स - ४२त वनी अहला - निष्ण जंति - य छ राइओ - त्रिमो