________________
વૈરાગ્યશતકમ્ ગા.૩૮૩૯
पाभ, मोहन पाम ॥ 3७॥
जह संझाए सउणाण, संगमो जह पहे अ पहिआणं । सयणाणं संजोगो, तहेव खणभंगुरो जीव ! ॥ ३८ ॥
[आ.बो.८] जह - भ
संझाए - संध्यासमये सउणाण - पक्षीमोनो संगमो - संगम पहे अ - भाभि पहिआणं - भुसाइरोनो सयणाणं - स्वनोनो संजोगो - संगम तहेव - ते ४ रीते खणभंगुरो - क्षणभंगुर जीव - है ! छा.:यथा संध्यायां शकुनानां सङ्गमो यथा पथि च पथिकानाम्। स्वजनानां संयोगस्तथैव क्षणभङ्गुरो जीव ! ॥३८॥ અર્થ: જેમ સંધ્યા સમયે પક્ષીઓનો સંગમ, માર્ગમાં મુસાફરોનો સંગમ ક્ષણભંગુર છે. તે જ રીતે હે જીવ! स्वनोनो संयोग क्षमपुरछे ।। 3८ ।।
निसाविरामे परिभावयामि, गेहे पलित्ते किमहं सुयामि । डझंतमप्पाणमुविक्खयामि,जं धम्मरहिओ दिअहा गमामि ॥३९॥
[भा. कु. (२)-१] निसा - रात्रिन
विरामे- सते. परिभावयामि - ९ वियाई गेहे - ५२