________________
૨૭
जीयं भवित
अणुराग - सालाश
खण - क्षणमात्र च - अने
तारुण्णं - यौवन
छ.: रूपमशाश्वतमिदं विद्युल्लताचञ्चलं जगति जीवितम् । संध्यानुरागसदृशं क्षणरमणीयं च तारुण्यम् ॥ ३६ ॥ અર્થઃ આ રૂપ અશાશ્વત છે. જગતમાં જીવિત એ વીજળીની લતા જેવું ચંચળ છે અને યૌવન સંધ્યાનાં રંગની જેમ क्षएामात्र रमणीय छे. ॥ ३६ ॥
-
વૈરાગ્યશતકમ્ ગા.૩૭
संझ - संध्यानी
सरिसं - भ रमणीअं - रमणीय छे
गयकन्नचंचलाओ, लच्छीओ तिअसचावसारिच्छं । विसयसुहं जीवाणं, बुज्झसु रे जीव ! मा मुज्झ ॥ ३७ ॥ [आ.बो. ५]
गयकन्न - हाथीना छान ठेवी चंचलाओ - यंयण छे
लच्छीओ - लक्ष्मी
तिअसचाव - ईन्द्रधनुष
सारिच्छं -
જેવા છે
विसयसुहं विषयसुजो बुज्झसु - जोध पाम
जीवाणं - वोना
-
रे जीव - हे भव ! मा मुज्झ - भोर न पाम छा.: गजकर्णचञ्चला लक्ष्म्यस्त्रिदशचापसदृशम् । विषयसुखं जीवानां बुध्यस्य रे जीव ! मा मुह्यस्व ॥ ३७ ॥ અર્થઃ લક્ષ્મી હાથીનાં કાન જેવી ચંચળ છે, જીવોનાં विषयसुखो इन्द्रधनुष ठेवा छे, (तेथी) हे भव ! जोध