________________
वैराग्यशत
1.3२/33
खणभंगुरे सरीरे, मणुअभवे अब्भपडलसारिच्छे । सारं इत्तियमेत्तं, जं किरइ सोहणो धम्मो ॥ ३२ ॥
[पव्व. २७] खणभंगुरे- क्षविनाशी सरीरे - शरीरमा मणुअभवे - मनुष्यभवमा अब्भपडल - वान ५७१ सारिच्छे - लेवा सारं - सार छ इत्तियमेत्तं - भेटलो ४ भात्र जं किरइ - ४ ४२।५ छ सोहणो - सुंदर वो धम्मो - धर्म छा. क्षणभङ्गुरे शरीरे मनुष्यभवे अभ्रपटलसदृशे । सारम् एतावन्मानं यक्रियते शोभनो धर्मः ॥ ३२ ॥ અર્થ ક્ષણવિનાશી શરીરમાં અને વાદળનાં પડલ સરખા મનુષ્યભવમાં જે સુંદર એવો ધર્મ કરાય છે, એટલો જ मात्र सा२७॥ ३२॥
जम्मदुक्खं जरादुक्खं, रोगा य मरणाणि य। अहो दुक्खो हु संसारो, जत्थ कीसंति जंतुणो ॥ ३३ ॥
[उत्त.५९७] जम्मदुक्खं - ४न्भर्नुहुन जरादुक्खं - घनु हुन रोगा य - रोगो भने मरणाणि - भयो अहो - महो
दुक्खो - दु:५३५ छ हु - ४
संसारो - संसार जत्थ - न्य
कीसंति - पी31 अनुभवे छ