________________
વૈરાગ્યશતકમ્ ગા.૩૦
जीव ! - हे भव ! (साथी) fäufort - 244 2j selær .....? શું छा.: अथ दुःखितास्तथा बुभुक्षिता यथा चिन्तिता डिम्भाः । तथा स्तोकमपि न आत्मा विचिन्तितो जीव ! किंभणामः ? ॥ २९ ॥ અર્થઃ હે જીવ ! તારાવડે હવે બાળકો દુઃખી છે, ભૂખ્યા થયા છે એવી જેમ ચિંતા કરાઈ તેમ આત્મા થોડોપણ ન वियारायो (साथी) जमे शुं उहीजे... ? ।। २८ ॥
खणभंगुरं सरीरं, जीवो अन्नो अ सासयसरूवो । कम्मवसा संबंधो, निब्बंधो इत्थ को तुज्झ ॥ ३० ॥ [वि.मं. ११४]
क्षणभंगुरं - क्षएगमां नाश पाभवाना स्वभाववाणुं छे
सरीरं - (ख) शरीर अन्नो - हो
सासय
-
શાશ્વત
કર્મના વશથી
कम्मवसा
निब्बंधो - राज
को - देवो... ?
૨૨
जीवो - आत्मा (तेनाथी)
अ - जने
सरूवो - स्व३पवाणो छे संबंधो - संबंध छे
इत्थ - तेमां
तुज्झतने
छा.: क्षणभङ्गुरं शरीरं जीवः अन्यश्च शाश्वतस्वरूपः । कर्मवशात् संबन्धो निर्बन्धो इह कस्तव ॥ ३० ॥