________________
વૈરાગ્યશતકમ્ ગા.૨૭ | ૨૮
૨૦
अन्नो न कुणइ अहिअं, हिअंपि अप्पा करेइ न हु अन्नो। अप्पकयं सुह-दुक्खं, भुंजसि ता कीस दीणमुहो ॥२७॥
[वि.मं. १०९] अन्नो - बीली (ओ) न कुणइ - ४२तो नथी अहिअं - माहितने हिअंपि - हित ५९ अप्पा - मात्मा करेइ - ४२ छ न - नहीं
हु - ४ अन्नो - बीटी
अप्पकयं - पोते ४ ४२सा सुहदुक्खं - सुम-दु:मने भुंजसि - (भोगवे छे ता - तो
कीस - शुंडम दीणमुहो - हीनभुजवाणो थाय छे ? छा.: अन्यो न कुरुते अहितं हितमपि आत्मा करोति न तु अन्य:। आत्मकृतं सुख-दुःखं भुनक्षि ततः कस्माद्दीनमुखः ॥ २७॥ અર્થ: બીજો કોઈ અહિત કરતો નથી, હિત પણ આત્માજ કરે છે બીજો નહીં. પોતે જ કરેલા કર્મોને તું ભોગવે છે. तो शुं महीनभुपवाणो थाय छे...? ॥ २७॥
बहुआरंभविढत्तं, वित्तं विलसंति जीव! सयणगणा। तज्जणियपावकम्मं अणुहवसि पुणो तुमं चेव ॥ २८ ॥
[वि.मं. ११०]