________________
१८.
વૈરાગ્યશતકમ્ ગા.૨૬
छा.: सर्वा ऋद्धयः प्राप्ताः सर्वेऽपि स्वजनसम्बन्धाः । संसारे ततो विरमस्व तदा यदि जानासि आत्मानम् ॥ २५ ॥ અર્થ (હે જીવ!) તારાવડે સંસારમાં સર્વે સંપત્તિઓ, સર્વે संबंधो प्रात ४२।या छे. (उ ) मामाने (सुजी ४२१1)
तोते (५ो-संधी)थी विराम पाम. ॥ २५॥
एको बंधइ कम्म, एगो वहबंधमरणवसणाई। विसहइ भवम्मि भमडइ, एगुच्चिअकम्मवेलविओ॥२६॥
[वि.मं. १०८ आरा(१)-७३५] एगो- असो
बंधइ - मांधे छ कम्मं - ४
वहबंध - qधन मरण - भ२९।
वसणाई - सं52 वगेरेन विसहइ - सउन छ भवम्मि - (भव भमडइ - ममे छ एगुचिअ - मेसो ४ कम्म - भथी. वेलविओ - आयेतो छा.: एको बध्नाति कर्म एको वधबन्धमरणव्यसनानि । विषहते भवे भ्रमति एक एव कर्मवञ्चितः ॥ २६ ॥ अर्थः (१) मे.ऽसो जांधे छ, मेसो १५-अन्धनમરણ-સંકટ વિગેરેને સહન કરે છે અને કર્મથી ઠગાયેલો मेसो ४ भवमा समेछ. ॥ २६॥