________________
૨૪૫
घोरम्मि गब्भवासे, कलमलजंबालअसुइबीभच्छे । वसिओ अनंतखुत्तो, जीवो कम्माणुभावेण ॥ १७ ॥ चुलसीई किर लोए, जोणीणं पमुहसयसहस्साइं । इक्किम्मि अ जीवो, अनंतखुत्तो समुप्पन्नो ॥ १८ ॥ मायापियबंधूहिं, संसारत्थेहिं पूरिओ लोओ । बहुजोणिनिवासीहिं, न य ते ताणं च सरणं च ॥ १९ ॥ जीवो वाहिविलुत्तो, सफरो इव निज्जले तडप्फडई । सयलो वि जणो पिच्छ, को सको वेअणाविगमे ? ॥ २० ॥ मा जाणसि जीव ! तुमं, पुत्तकलत्ताइ मुज्झ सुहहेऊ । निउणं बंधणमेयं, संसारे संसरंताणं ॥ २१ ॥
जणणी जायइ जाया, जाया माया पिआ य पुत्तो अ । अणवत्था संसारे, कम्मवसा सव्वजीवाणं ॥ २२ ॥
न सा जाई न सा जोणी, न तं ठाणं न तं कुलं । न जाया न मुआ जत्थ, सव्वे जीवा अणंतसो ॥ २३ ॥
तं किंपि नत्थि ठाणं, लोए वालग्गकोडिमित्तंपि । जत्थ न जीवा बहुसो, सुहदुक्खपरंपरं पत्ता ॥ २४॥ सव्वाओ रिद्धिओ, पत्ता सव्वे वि सयणसंबंधा । संसारे ता विरमसु तत्तो जइ मणुसि अप्पाणं ॥ २५ ॥
"