________________
૨૧૫
संबोधसत्तरी २.८०
मंसपेसीसु - मांसनी पेशीमा सययं चिय - सतत उववाओ - उत्पत्ति थाय छे (मे) भणिओ - वायु छ निगोअ - अनंताय जीवाणं - वोनी छा.: आमासु च पक्वासु च विपच्यमानासु मांसपेशीषु । सततमेव उपपातो भणितो निगोदजीवानाम् ।।८९।। અર્થ કાચી પાકેલી અને પકાવાતી એવી માસની પેશીમાં સતત અનંતકાય જીવોની ઉત્પત્તિ થાય છે (એવું શાસ્ત્રમાં) 53वायु छ. ॥ ८८।।
★आजम्मं जं पावं, बंधइ मिच्छत्तसंजुओ कोई । वयभंग काउमणो, बंधइ तं चेव अट्ठगुणं ।।१०।। आजम्मं - ४न्मथा मांडीने जं - ४ पावं - ५५
बंधइ - पांधे छ मिच्छत्त - मिथ्यात्व संजुओ - युत (94) कोई - 5
वयभंगं - प्रतभंग काउमणो - ४२वानी ४२७वाणो बंधइ - बांधेछ
तं - ते चेव - ४ (५५) अट्ठगुणं - माग छा.: आजन्म यत् पापं बध्नाति मिथ्यात्वसंयुक्तः कोऽपि । व्रतभङ्गं कर्तुमना बनाति तदेव अष्टगुणम् ।।९।।