________________
સંબોધસત્તરી ગા.૮૮ ૮૯
અને જીવાજીવનાં વિવરણથી મનોહર એવા પન્નવણાઉપાંગમાં लगवाने ऽधुं छे. ।। ८७ ।। કહ્યુ
मज्जे महुम्मि मंसम्मि, नवणीयम्मि चउत्थए । उप्पज्जंति असंखा, तव्वन्ना तत्थ जंतुणो ||८८ ||
मजे - भद्यमां
मंसम्मि - भांसमां
चउत्थए - योथा
असंखा - असंख्य
तत्थ - तेमां
छा.: मद्ये मधुनि मांसे नवनीते चतुर्थे । उत्पद्यन्ते असंख्यास्तद्वर्णास्तत्र जन्तवः ।।८८।।
महुम्मि भधभां नवणीयम्मि - भाषएामां उप्पजंति उत्पन्न थाय छे
-
आमासु - Sाथी पक्कासु अ- पाडेली
[सं.प्र. ११९२]
-
तव्वन्ना - तेवा ४ वएर्शवाणा जंतुणो - वो
૨૧૪
અર્થઃ મદ્યમા, મધમાં, માંસમાં અને ચોથા માખણમાં તેવા જ वर्गवाणा असंख्य भवो उत्पन्न थाय छे. ।। ८८ ।।
आमासु अ पक्कासु अ, विपच्चमाणासु मंसपेसीसु । सययं चिय उववाओ, भणिओ अ निगोअजीवाणं ।। ८९ ।।
[सं. प्र. ११९१]
अ - खने
विपञ्च्चमाणासु - पडावाती