________________
૧૯૭
-
उवेई - पामे छे
विलग्गं - रहे कणगत्तणं सुवर्णपाने छा.: उत्तमजनसंसर्गः शीलदरिद्रमपि करोति शीलाढ्यम् । यथा मेरुगिरिविलग्नं तृणमपि कनकत्वम् उपैति ।।६४।।
અર્થઃ ઉત્તમજન (શીલવાન) નો સંબંધ શીલરહિત પણ (પુરુષને) શીલવાન બનાવે છે. મેગિરિ ઉપર રહેલું ઘાસ प्रेम सुवार्गपागाने पामे छे तेम. ॥ ६४ ॥
नवि - नथी
तं करेइ - ते (नुङसान) हरी शडती
अग्गी- अि અગ્નિ
विसं - २
किण्हसप्पो - झाणो सर्प पा
जं - ४
સંબોધસત્તરી ગા.૬૫
-
वितं करेड़ अग्गी, नेव विसं नेव किण्हसप्पो अ । जं कुणड़ महादोसं, तिव्वं जीवस्स मिच्छत्तं ।। ६५ ।। [सं.प्र.९१२,स.म.(३) -१९,मिथ्या-९,आरा (२)४५०,भ.प.६१]
ઘાસ પણ
नेव - नथी डरी शडतो
नेव - नथी झरी शतुं
अ - }
-
कुणई - ४२ छे
तिव्वं तीव्र
महादोसं - नुसान जीवस्स - वने मिच्छत्तं - मिथ्यात्व छा.ः नापि तं करोति अग्निर्नैव विषं नैव कृष्णसर्पश्च । यं करोति महादोषं तीव्रं जीवस्य मिथ्यात्वम् ।। ६५ ।।