________________
સંબોધસત્તરી ગા. ૨૮
૧૯૨
सील - शील
कुलआहरणं - पुणन आभुषा। छे रुवाण - ३पोमा
उत्तमं - उत्तम रुवं - ३५
सीलं चिय - शीस ४ पंडिच्चं - ५iहित्य निरुवमं - नि३५म मेवो धम्म- धर्म छ छा.: शीलं कुलाभरणं शीलं रूपाणाम् उत्तमं रूपम् । शीलम् एव पाण्डित्यं शीलम् एव निरुपमं धर्मम् ।। ५७।। અર્થ: શીલ કુળનું આભૂષણ છે, શીલ, રૂપોમાં ઉત્તમ રૂપ છે, શીલ જ પાંડિત્ય છે અને શીલ જ નિરૂપમ એવો ધર્મ છે.પ/પણા
वरं वाही वरं मच्चू, वरं दारिद्दसंगमो । वरं अरण्णवासो अ, मा कुमित्ताण संगमो ।। ५८ ।।
[सं.प्र.४३६, श्रा.दि.१६६] वरं - सारो
वाही- व्याधि वरं मचू - मृत्यु सा वरं दारिद्द - सारो गरीमानो संगमो - संगम
अरण्णवासो - समi वास अ - भने
मा - न सारो कुमित्ताण - १२॥4 मित्रानो संगमो - संबंध छा.: वरं व्याधिर्वरं मृत्युर्वरं दारिद्र्यसङ्गमः । वरम् अरण्यवासश्च मा कुमित्राणां सङ्गमः ।। ५८।। અર્થઃ વ્યાધિ સારો, મૃત્યુ સારું, ગરીબાઈનો સંગમ સારો અને