________________
૧૬૩
★ एवं णाऊण संसग्गिं, दंसणालावसंथवं । संवासं च हियाकंखी, सव्वोवाएहि वज्जए ।। १६ ।। णाऊण - भाएगीने
एवं - जे प्रभाएगे
संसग्गि (पार्श्वस्थाहिनो) संबंध
-
સંબોધસત્તરી ગા. ૧૬/૧૭
-
दंसण दर्शन
संथवं स्तुति हियाकंखी - हितांक्षी भवोखे सव्व સર્વ
उवाएहि - उपाये
-
आलाव
આલાપ-સંલાપ संवासं च - सरवास (खाजघु)
-
-
वज्जए - वर्भवुं भेजे छा.: एवं ज्ञात्वा संसर्गं दर्शनालापसंस्तवान् । संवासं च हिताकाङ्क्षीं सर्वोपायैः वर्जयेत् ॥ १६॥ અર્થઃ એ પ્રમાણે જાણીને હિતકાંક્ષી જીવોએ (પાર્શ્વસ્થાદિનો) संबंध-दर्शन-आलाप-संताप - स्तुति (अने) सहवास (खा अघु) सर्व उपाये ववु भेजे ॥ १६ ॥
★ अह गिसई गलड़ उअरं, अहवा पच्चुग्गलंति नयणाई । हा ! विसमा कज्जगई, अहिणा छच्छंदरिगहिआ ।। १७ ॥ अह - भे गिसई - गणी भय (तो)
गलइ - झुटी भय
उअरं - पेट
अहवा અથવા
नयणाई - जांजो (झुटी भय) हा - विषाह સૂચક છે
विसमा विषम थ
कज्जगई डार्यनी गति छच्छंदरि छछु६२
अहिणा - सर्प वडे
पच्चुग्गलंति - पाछु डाढे (तो)
-
-