________________
સંબોધસત્તરી ગા. ૭
૧૫૬ धम्मा - ( समिल्लंति - भणे छे. छा.: सर्वा अपि नद्यः क्रमेण यथा सागरे निपतन्ति। तथा भागवतीम् अहिंसां सर्वे धर्माः संमिलन्ति ।। ६ અર્થ સર્વે પણ નદીઓ જેમ ક્રમશઃ સાગરમાં મળી જાય છે. તેમ (भावाने हेदी माहिंसामा सर्वे धर्मो भणे छ।। ६ ।।
ससरीरे वि निरीहा, बज्झभिंतरपरिग्गविमुक्का । धम्मोवगरणमित्तं, धरंति चारित्तरक्खट्ठा ।। ७ ।।
[स.प्र.३४०] ससरीरे वि - पोताना शरीरभ ५९। निरीहा - नि:स्पृह बज्झ - बाय
अभिंतर - सभ्यंतर परिग्गह - परियडथी. विमुक्का - भुत थयेai . धम्मो - धन वगरणमित्तं - 3५४२९। मात्रने धरंति - ५॥२९॥ ४३ छे चारित्त - यात्रिन रक्खट्ठा - २६९ माटे छा.: स्वशरीरेऽपि निरीहा बाह्याभ्यन्तरपरिग्रहविमुक्ताः। धर्मोपकरणमात्रं धरन्ति चारित्ररक्षार्थम् ।। ७ ।। અર્થ: પોતાના શરીરમાં પણ નિઃસ્પૃહ, બાહ્ય-અભ્યતર પરિગ્રહથી મુક્ત થયેલા (એવા સાધુઓ) ચારિત્રના રક્ષણ भाटे धो५४२१मात्रने धा२।। ७२ छ. ।। ७ ।।