________________
૧પપ
સંબોધસત્તરી ગા. ૬
जस्स - न
ए दोसा - सा होषो अट्ठारसवि - सारे ५९॥ पणट्टा - नष्ट थई गया नमामि - हुं न धुं देवाहिदेवं - हेवाघिवने तं - ते छा.: अज्ञानं क्रोधो मदो मानो लोभो माया अरतिश्च निद्रा शोकः अलिकवचनं चौरिका मत्सरो भयं च ।। ४ ।। छा.: प्राणिवधःप्रेम क्रीडाप्रसङ्गो हासश्च यस्य एते दोषाः। अष्टादशापि प्रणष्टा नमामि देवाधिदेवं तम् ।। ५ ।। अर्थः मान-5ोध-मह-मान-सोम-भाया-ति-१२ति-निद्राशो-असत्यवयन-योरी-भत्सर (ऽध्य[) मने भय ।। ४ ।। પ્રાણિવધ-પ્રેમ-ક્રીડાપ્રસંગ (સ્ત્રીનો સંયોગ) અને હાસ્ય અઢારે પણ આ દોષો જેના નષ્ટ થઈ ગયા છે તે દેવાધિદેવને હું નમું છું . પ
सव्वाओवि नईओ, कमेण जह सायरम्मि निवडंति । तह भगवई अहिंसं, सव्वे धम्मा समिळति ।। ६।।
[ना.वृ. ७८, ना.प्र.७८] सव्वाओवि - सर्व ५९॥ नईओ - नहीमो कमेण - मशः जह - तुम सायरंम्मि - सागरम निवडंति - भजी य छ तह - तेम
भगवई - भगवाने डेली अहिंसं - महिंसामा सव्वे - सर्वे