________________
૧૪૯
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૯૭/૯૮
दुक्करमेएहि कयं, जेहिं समत्थेहिं जुव्वणत्थेहिं। भग्गं इंदिअसिन्नं, धिइपायारं विलग्गेहिं ॥९७ ॥
[भ.भा.४६०] दुक्कर- हु७२ (4) एएहिं - ते (वो) 43 कयं - रायुं छे
जेहिं - हेमोग समत्थेहिं - (इन्द्रियोने मवमi) समर्थ जुव्वणत्थेहिं - यौवनवयमा २३सा भग्गं - मांगी नान्यु छ इंदिअ - छन्द्रिय३५
सिन्नं - सैन्यने धिइ - धृति३५
पायारं - BEL 3५२ विलग्गेहिं - ३ थने छा.: दुष्करमेभिः कृतं यैः समथैर्यौवनस्थैः । भग्नम् इन्द्रियसैन्यं धृतिप्राकारं विलग्नैः ॥९७॥ अर्थः ते (वी) व हु४२ (512) ४२।युं छे. (इन्द्रियोने દમવામાં) સમર્થ, યૌવનવયમાં રહેલાં એવા જેઓએ ધૃતિરૂપી કિલ્લા ઉપર આરુઢ થઈને ઇન્દ્રિય રૂપી સૈન્યને will नण्यु छ॥ ८७॥
ते धन्ना ताण नमो, दासोऽहं ताण संजमधराणं । अद्धच्छिपिच्छरिओ, जाण न हिआए खडुक्कंति ॥ ९८ ॥
[श्रा.दि.३१९] ते धन्ना - तमो धन्य छे ताण - तेभने नमो - (९) न छु दासोऽ हं - ९हास छु