________________
१४७
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૯૫
इंदियाइं - इन्द्रियो वल्लि - बम पड़े निअत्ता - नियंत्रित तुरंगु ब्व - घोडानी ठेभ छा.: गुणकारीणि (अतिशये) धृतिरज्जुनियन्त्रितानि तव जीव!। निजकानि इन्द्रियाणि वल्लिनियन्त्रितास्तुरङ्गा इव ॥९४ ॥ અર્થ: હે જીવ ! લગામ વડે નિયંત્રિત ઘોડાની જેમ ધીરજરૂપ લગાવડે નિયંત્રિત કરેલી પોતાની ઇન્દ્રિયો तने घी गुएरी थशे ॥ ८४ ॥
माया
मणवयणकायजोगा, सनिअत्ता ते वि गणकरा हंति । अनिअत्ता पुण भंजंति, मत्तकरिणु व्व सीलवणं ॥९५॥
[म.प.६२३] मणवयणकाय- मन-वयन-याना जोगा - योगा
गुणकरा - नारी सुनिअत्ता - सारी रीते निवृत्त थये। ते वि - ते (योगो) ५९ अनिअत्ता - अनिवृत्त (योगो) हुति - थाय छ
भंजंति - मांगी नछ पुण - वणी
मत्त - भत्त थयेला करिणुव्व - हाथीनी ठेभ सीलवणं - शी८३५ वनने छा.: मनो-वचन-काययोगाःसुनिवृत्तास्तेपि गुणकरा भवन्ति। अनिवृत्ताः पुनः भञ्जन्ति मत्तकरिण इव शीलवनम्॥९५॥ अर्थः सारी रीते (मनमथी) निवृत्त थयेतो (४)