________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૮૪૦૮૫
हा विसमा हा विसमा, विसया जीवाण जेहिं पडिबद्धा । हिंडंति भवसमुद्दे, अणंतदुक्खाई पावंता ॥ ८४ ॥
हा - हमा
विसमा - विषम छे
विसया - विषयो
जीवाण - वोना
मां
जेहिं - हिंडंति - लभे छे
पडिबद्धा - आशस्त (भवो) भवसमुद्दे - भव समुद्रमां
अनंतदुक्खाई - अनंत हुः जोने पावंता पामतां छा.: हा विषमा हा विषमा विषया जीवानां येषु प्रतिबद्धाः । हिण्डन्ते भवसमुद्रे अनन्तदुःखानि प्राप्नुवन्तः ॥ ८४ ॥ अर्थः कवोना विषय (सुपो) विषम छे, ४ (विषयो) भां આશક્ત (જીવો) અનંત દુઃખોને પામતાં ભવસમુદ્રમાં लभे छे ॥ ८४ ॥
मा
माइंदजालचवला, विसया जीवाण विज्जुतेअसमा । खणदिट्ठा खणनट्ठा, ता तेसिं को हु पडिबंधो ॥ ८५ ॥ માયા વડે રચાયેલી
इंदजाल - इन्द्रभन ठेवा
ચપળ
विसया - विषयो
विज्जु - वीणीनां
खण - क्षएगभां
---
चवला
जीवाण -
वोनां
ते असमा - यमद्वारा ठेवा
-
दिट्ठा - भेवायेसां
ता - तेथी
को - देवो
१४०
-
खणनट्ठा क्षएगमां नाश पामतां
तेसिं - तेमां
हु - वणी