________________
૧૪૧
पडिबंधो - राग छा.: मायेन्द्रजालचपला विषया जीवानां विद्युत्तेजः समाः । क्षणदृष्टाः क्षणनष्टास्ततस्तेषु को तु प्रतिबन्धः ॥ ८५ ॥ અર્થઃ જીવોનાં વિષયો માયાવડે રચાયેલી ઇન્દ્રજાળ જેવા ચપળ વીજળીનાં ચમકારા જેવા, ક્ષણમાં જોવાયેલાં અને ક્ષણે નાશ पामता देखाय छे तेथी तेमां राग वणी देवो... ? ।। ८५ ।।
सत्तू विसं पिसाओ, वेआलो हुअवहो वि पज्जलिओ । तं न कुणइ जं कुविआ, कुणंति रागाइणो देहे ॥ ८६ ॥ [पु.मा. ३२४, आरा. (१)७०१] पिसाओ - पिशाय
सत्तू विसं - शत्रु, विष वेआलो - वेताण
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૮૬
-
पज्जलिओ प्रभ्वसित थयेलो तं - ते
न कुणइ - नथी उरतो कुविआ - उग्र थयेला
हुअवहो वि - अपए
Ji - gf (lasızì) ì कुणंति - रे छे
કરે
रागाइणो - रागाधि
देहे - देहमां
छा.: शत्रुर्विषं पिशाचो वेतालो हुतवहो ऽपि प्रज्वलितः । तन्न कुर्वन्ति यत्कुपिता कुर्वन्ति रागादयो देहे ॥ ८६ ॥ अर्थ: शत्रु-विष, पिशाय-वेतान भने प्रभ्वसित થયેલો અગ્નિ પણ દેહને વિષે તે (વિકાર)નથી કરતો જે (विझर) ने उग्र थयेला रागाहि रे छे. ॥ ८६॥