________________
१39
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૮૦,૮૧
सच्चं सुअंपि सीलं, विनाणं तह तवं पि वेरग्गं । वच्चइ खणेण सव्वं, विसयविसेणं जईणं पि ॥८० ॥ सच्चं - सत्य
सुअं पि - श्रुत ५॥ सीलं - शीर
विन्नाणं - यानी दुशणता तह - तथा
तवं पि - त५ पामेछ वेरग्गं - वैश्य
वच्चइ - नाश पामेछ खणेण - क्षमा सव्वं - सर्वे विसय - विषयोने विसेणं - अधीन बनवाथी जईणं पि - यतिमान ५९। छा.: सत्यं श्रुतमपि शीलं विज्ञानं तथा तपोऽपि वैराग्यम्। व्रजति क्षणेन सर्वं विषयवशेन यतीनामपि ॥ ८० ॥ અર્થ: યતિઓનું પણ સત્ય-શ્રુત તથા શીલ, ક્રિયાની કુશળતા, તપ અને વૈરાગ્ય સર્વે વિષયોને અધીન બનવાથી क्षम नाश पामेछ। ८०॥
रे जीव ! मइविगप्पियनिमेससुहलालसो कहं मूढ !। सासयसुहमसमतमं, हारिसि ससिसोअरं च जसं ॥८१॥ रे जीव - हे ! मइ - भतिथी विगप्पिय - स्पेला निमेस - ५२॥ 24i सुह - सुषमा
लालसो - सोलुप (थने) कहं - शुभ
मूढ - भू ! सासय - शाश्वत
सुहं - सुपने