________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૭૯
____१६ दुजेअं - हुई
नत्थि - नथी सयले वि - माय छा.: शिवमार्गसंस्थितानामपि यथा दुर्जेया जीवानां पुनः विषयाः। तथा अन्यत्किमपि जगति दुर्जेयं नास्ति सकलेऽपि ॥७८ ॥ અર્થ? મોક્ષમાર્ગમાં સ્થિર થયેલાં પણ જીવોને વિશેષ કરીને વિષયો જેવા દુર્જય છે તેવું બીજું કાંઈ આખાય જગતમાં हु४य नथा॥ ७८ ॥
सविडम् कुब्भडरूवा, दिट्ठा मोहेइ जा मणं इत्थी। आयहियं चिंता, दूरयरेणं परिहरंति ॥७९॥
[उव.१६३] सविडंक - २५सनानु।२९। उन्भडरूवा - ७६मट३५वाणी दिट्ठा - पायेली (५४) मोहेइ - हरे छे जा मणं - 8 भनने इत्थी - मेवी स्त्री आयहियं - मात्महितन चिंतंता - यिंती दूरयरेणं - (तवी स्त्रीने) रथी परिहरंति - त्यठे छ छा.: सविटङ्कोद्भटरूपा दृष्टा मोहयति या मनः स्त्री। आत्महितं चिन्तयन्तो दूरतरेण परिहरन्ति ॥७९॥ અર્થ (વિશિષ્ટ અધ્યવસાયમાં) અલનાભૂત ઉદુભટ રૂપपाणी वायेसी (५५) स्त्री भनने छ (तवी स्त्रीन) सामरितन यिंती २थी. त्य? छे ।। ७८ ।।