________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૭૬
૧૩૪
दहइ गोसीससिरिखंड छारक्कए, छगलगहणट्ठमेरावणं विक्कए। कप्पतरु तोडि एरंड सो वावए, जुजि विसएहि मणुअत्तणं हारए ॥ ७६ ॥ दहइ - पाणे छ गोसीस - गोशी यंहन (अने) सिरिखंड - श्रीने छारक्कए - (मस्भने भाटे छगल - रो गहणट्ठ - भेजा भाटे एरावणं - मेरा हाथीने विक्कए - वेये छ कप्पतरु - ६८५वृक्ष तोडि - 631ने एरंड - मेरो
सो - ते वावए - वाक्वानुं 511 रे छे जु - ४ जि - ४ (भएस) विसएहि - विषयो वडे मणुअत्तणं - मनुष्य५९॥ने हारए - SN 14 छ छा.: दहति गोशीर्षश्रीखण्डं क्षारकृते, छगल-ग्रहणार्थमैरावणं विक्रीणीते । कल्पतरूं, त्रोटयित्वा एरण्डं स वपति, यो यो विषयै मनुजत्वं हारयति ॥७६ ॥ અર્થ જે જે (માણસ) વિષયોવડે મનુષ્યપણાને હારી જાય છે તે ભસ્મને માટે ગોશીષચન્દન અને શ્રીખંડને બાળે છે. બકરો મેળવવા માટે ઐરાવણ હાથીને વેચે છે અને ७५वृक्षने लेने मेरो वाचवान 51म. छ ।। ७६ ॥