________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૭૫
૧૩ર
किं - |
किं तुं - शुं तुं
अंधो सि- मांधणो छ किं वा - अथवा | असि - माधो छ धत्तूरिओ - धतुरो अहव - अथवा
सन्निवाएण- सनेपातथी आऊरिओ - व्यास थयो छे अमयसम - अमृतसमान धम्म - धर्मनी
जं - २४थी विस व - विषनी भी अवमन्नसे - अवयन रे छे विसय - विषय३५ विसविसम - (भयं४२ विषने अमियं व - अमृतनी ठेभ बहुमन्नसे - भान रे छ छिा.: किं त्वमन्धोऽसि किंवासि धत्तूरितः अथवा किं सन्निपातेन आतुरितः।। अमृतसमं धर्मं यत् विषमिव अवमन्य से विषय विषविषममृतम् इव बहुमन्य से ॥७४ ॥ अर्थः शुं तुं मांगो छ....?अथवा शुं तें धतुरो पायो छ....? अथवा शुतुसनेपातथा व्यास छ...? ॥२९॥थी तुं અમૃતસમાન ધર્મની વિષની જેમ અવગણના કરે છે અને ભયંકર વિષયરૂપવિષનું અમૃતની જેમ બહુમાન કરે છે. ૭૪//
तुज्ज तह नाणविन्नाणगुणडंबरो, जलणजालासु निवडंतु जिय निब्भरो । पयइवामेसु कामेसु जं रज्जसे, जेहि पुणपुण वि नरयानले पच्चसे ॥ ७५ ॥