________________
૧૩૧
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૭૪
पंचिंदिय - पाय छन्द्रियोनां विसय- विषयनो पसंगरेसि - तुं सं। २ छ मणवयणकाय - मन-वयन-यानो नवि संवरेसि - तुं संव२ ५। ७२तो नथी तं - तेथी वाहिसि - यसाववान 51म ७३ छ कत्तिअ - छरी गलपएसि - गा ५२ जं - ठेथी अट्ठकम्म - म18 भनी नवि निजरेसि - नि:२१ २तो नथी छा.: पञ्चेन्द्रिय-विषयप्रसङ्गं करोषि मनो-वचन-कायान् नैव संवृणोषि । तत् वाहयसि कर्तरी गालप्रदेशे यद् अष्टकर्माणि नापि निर्जरयसि ॥७३॥ अर्थः पांय 5न्द्रियनांविषयनोतुं संपरेछ, मन-वयनકાયાનો સંવર કરતો નથી, અને આઠ કર્મની નિર્જરા કરતો नथी तथा तुंगा ५२७रीयतावानुंभ ४२छे।। ७3॥ किं तुमंधो सि किंवा सि धत्तूरिओ, अहव किं सन्निवाएण आऊरिओ। अमयसमधम्म जं विस व अवमन्नसे, विसयविसविसम अमियं व बहुमन्नसे ॥७४ ॥