________________
૧૨૯
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૭૧
इक्कुचिय - ४ दुजेओ - हुर्छय छ कामो - म
कय - ४२छे सिवसुह - शिवसुमा विरामो - 4251यत ए मेवो छा.: जीयन्ते सुखेनैव हरिकरिसर्पादयो महाक्रूराः । एक एव दुर्जयःकामः कृतशिवसुखविरामः ॥७० ॥ અર્થ: મહાક્રૂર સિંહ-હાથી-સર્પ વિગેરે સુખપૂર્વક જ જિતી શકાય છે (પણ) કરી છે શિવસુખમાં અટકાયત જેણે એવો मे म ४६४य छ । ७०॥
विसमा विसयपिवासा, अणाइभवभावणाइ जीवाणं । अइदुज्जेआणि य इंदिआई तह चंचलं चित्तं ॥७१॥
[शी.ऊ.७३] विसमा - विषम छे विसयपिवासा - विषयोनी तृष्॥ अणाइभव - अनाहिमवनi भावणाइ - अभ्यासने एये जीवाणं - वोनी अइदुजेआणि - अत्यंत हुर्सम छ इंदिआई - इन्द्रियो तह - तथा चंचलं - यंय॥ जे चित्तं - वित्त छा.: विषमा विषयपिपासा अनादिभव-भावनया जीवानाम् । अतिदुर्जेयानि इन्द्रियाणि तथा चञ्चलं चित्तम् ॥७१ ॥ અર્થ: જીવોની અનાદિભવના અભ્યાસને કારણે વિષયોની