________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૬૭
૧૨૬
गहिला - 31 जनेता छा.: मरणेऽपि दिनवचनं मानधरा ये नरा न जल्पन्ति । तेऽपि तु कुर्वन्ति लल्लिं बालानां स्नेहग्रहग्रहिलाः ॥६६॥ અર્થ: જે અભિમાની માણસો મરણાન્ત પણ દીનવચનોને બોલતાં નથી તેઓ પણ સ્નેહરૂપ ગ્રહથી ગાંડા બનેલા સ્ત્રીઓની આગળ લાળ પાડે છે / ૬૬ .
सक्कोवि नेव खंडइ, माहप्पमडुप्फुरं जए जेसिं । ते वि नरा नारीहिं, कराविआ निअयदासत्तं ॥६७॥
[शी.ऊ.१७] सकोवि - छन्द्र ५। नेव - नथी. खंडइ - 13४२री शता माहप्प - माहात्म्यन मडुप्फुरं - गवन जए - ४ातमा जेसिं - हेमोन
ते वि - तेवा ५९॥ नरा - भासो नारीहिं - स्त्रीमो वडे कराविआ - ४२वाया छ निअय - पोताना दासत्तं - हास छा.:शक्रोऽपि नैवखण्डयति माहात्म्याडम्बरं जगति येषाम्। तेऽपि नरा नारीभिः कारिता निजदासत्वम् ॥६७।