________________
૧૨૫
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૬૫૬૬
धिद्धी ताण नराणं, जे जिणवयणामयंपि मुत्तणं ।
चउगइविडंबणकर, पियंति विसयासवं घोरं ॥६५॥ धिद्धी - घिसार थामो ताण - ते नराणं - भाएसोने जे - ४ जिणवयण - निवयन३५ अमयंपि - अमृतने पर। मुत्तूणं - महीने
चउगइ - यारगतिमा विडंबणकरं - दु:मोने ७२नार पियंति - पीछे विसयासवं - विषय३५ महिराने घोरं - (भयंड२ छा.ः धिधिक्तान्नरान्ये जिनवचनामृतम् अपि मुक्त्वा । चतुर्गतिविडम्बनाकरं पिबन्ति विषयासवं घोरम् ॥६५॥ અર્થ તે માણસોને ધિક્કાર થાઓ !!! જે જિનવચન રૂપ અમૃતને છોડીને ચારગતિમાં દુ:ખીને કરનાર ભયંકર વિષયરૂપ મદિરાને પીએ છે / ૬૫.
मरणे वि दीणवयणं, माणधरा जे नरा न जंपंति । तेवि हु कुणंति लल्लिं, बालाणं नेहगहगहिला ॥६६॥
[शी.ऊ.१८] मरणे वि - भ२९॥न्ते । दीणवयणं - हानवयनोने माणधरा - अमिमानी जे नरा - हे भासो न जंपंति - मोसता नथी तेवि हु - तमो पाए। कुणंति - पाडे छ लल्लिं - दाण बालाणं - स्त्रीमोनी सा नेहगह - स्ने ३५ ग्रस्थी