________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૬૨/૬૩
विसयविसट्टा जीवा, उब्भडरूवाइएस विविहेसु । भवसयसहस्सदुलहं, न मुणंति गयंपि निअजम्मं ॥ ६२ ॥
विसय विषयोनी
विसट्टा - परतंत्रताथी पीडायेसां
जीवा - वो रूवाइएसु - ३५ वगेरेमां भव भवोमां
૧૨૩
-
-
दुलहं दुर्लभ
गयंपि
-
-
उब्भड - उछ्लट विविहेसु - घएगा प्रहारनां सयसहस्स - साजो
न गणंति - गएतां नथी मरणं - भरगने पाए।
न मुणंति भएता नथी
निअजम्मं - पोताना ४न्मने
જતા એવા પણ छा.: विषयवार्ता जीवा उद्भटरूपादिषु विविधेषु । भवशतसहस्त्रदुर्लभं न जानन्ति गतमपि निजजन्म ॥ ६२ ॥ અર્થ: વિષયોની પરતંત્રતાથી પીડાયેલાં જીવો ઘણા પ્રકારના ઉભટ રૂપ વિગેરેમાં આશક્ત થયા થકા લાખો ભવોમાં દુર્લભ (હાથમાંથી)જતા એવા પણ પોતાના ४न्मने भएतां नथी ॥ ६२ ॥
चिट्ठति विसयविवसा, मुत्तुं लज्जंपि के वि गयसंका | न गणंति के वि मरणं, विसयंकुससल्लिया जीवा ॥ ६३ ॥ चिट्ठति - रहे छे विसयविवसा - विषयोभां विवश मुत्तुं - भूडीने
के वि- डेटसis (लवो)
-
लजंपि- साने पए।
गयसंका - शंडा वगरनां
के वि -
सis
विसयंकुस - विषयप अंडुशथी