________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૬૧
छा.: यथा विष्टापुञ्जमग्नः कृमिः सुखं मन्यते सदाकालम् । तथा विषयाशुचिरक्तो जीवोऽपि मन्यते सुखं मूढः ॥ ६०॥ અર્થઃ જેમ વિષ્ઠાના ઢગલામાં ખૂંપેલો કીડો સદાકાળ સુખ માને છે તેમ વિષયરૂપ અશુચિમાં રત થયેલો મૂઢ જીવ પણ सुख माने छे ॥ ६० ॥
मयरहरो व जलेहिं, तह वि हु दुप्पूरओ इमो आया । विसयामिसम्मि गिद्धो, भवे भवे वच्चइ न तित्तिं ॥ ६१ ॥
[भ.भा.४०२]
मयरहरो व - समुद्र भ
- ते ४ रीते
૧૨૨
जलेहिं पाएगी वडे दुप्पूरओ - दुष्पूर छे
आया
આત્મા
आमिसम्मि - भोग्य वस्तुभां भवे भवे - झोलवमां
तह वि हु इमो - आ
विसय - विषय३५
गिद्धो - खासत वञ्चइ - पामतो
न तत्ति तृप्ति नथी
छा.: मकराकर इव जलैस्तथैव तु दुष्पूर: अयमात्मा । विषयामिषे गृद्धो भवे भवे व्रजति न तृप्तिम् ॥ ६१॥ અર્થઃ જેમ સમુદ્ર પાણીવડે (પૂરવો) દુઃશક્ય છે તે જ રીતે વિષયરૂપ ભોગ્યવસ્તુમાં આશક્ત એવો આ આત્મા તૃપ્તિ पाभतो नथी ।। ६१॥
-
-