________________
૧૨૧
नाभिसमेड़ - ४६ शडतो नथी तीरं डांडा तरई
एवं - खे रीते
जीआ - वो
गिद्धा
न रया
कामगुणे - भोगामां सुधम्ममग्गे - श्रेष्ठ धर्ममार्गमां
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૬૦
जह - भ
पुंज - ढगलामां किमी - डीडो
मन्नए - माने छे
तह - तेभ
विसयासुइ - विषयप खुशयिमां
रत्तो - २त थयेलो जीवो वि
सुहं - सुज
-
-
हवंति - थता
छा.: नागो यथा पङ्कजलावसन्नो दृष्ट्वा स्थलं नाभिसमेति तीरम् । एवं जीवाः कामगुणेषु गृद्धाः सुधर्ममार्गे न रता भवन्ति ॥५९ ॥ અર્થઃ જેમ કાદવમાં ફસાયેલો હાથી કાંઠાને જોઈને (પણ) કાંઠા તરફ જઈ શકતો નથી એ રીતે કામભોગોમાં આશક્ત થયેલાં જીવો શ્રેષ્ઠ ધર્મમાર્ગમાં રત થતાં નથી ॥ ૫૯ ।।
व पए। જીવ પણ
जह विट्ठपुंजखुत्तो, किमी सुहं मन्नए सयाकालं । तह विसयासुइरत्तो, जीवो वि मुणइ सुहं मूढो ॥ ६० ॥ विट्ठ विष्ठाना
खुत्तो - भूंपेलो
-
આસક્ત થયેલા
२त नथी રત
सुहं - सुज
सयाकालं
-
-
સદાકાળ
मुणइ माने छे मूढो - भूढ