________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૫૦ ૫૧
૧૧૪
असुइमुत्तमलपवाहरूवयं, वंतपित्तवसमज्जफोफसं । मेयमंसबहुहडकरंडयं, चम्ममित्तपच्छाइयजुवइअंगयं ॥ ५० ॥
[श्रा. दि. ३१३]
असुइ - अशुि मल - भजनां
रूवयं - ३५
वसमज्ज - थरजी-भा मेयमंस भेट-मांस
करंडयं - रंडिया ३५
मित्त - भात्रथी
जुवइ - युवतिनुं
छा.: अशुचि-मूत्र - मल-प्रवाह - रूपकंवान्त-पित्त - वसा - मज्जापुष्पसम् । मेद-मांस - बहु-हड्ड-करण्डकं चर्ममात्रप्रच्छादितं युवत्यङ्गम् ॥ ५० ॥ अर्थः अशुयि-भूत्र-मणनां प्रवाह३५, वमन- पित्त-यरजीમજ્જા-ફેફસા જેમાં છે એવું મેદ-માંસ અને ઘણા હાડકાનાં કરંડિયા રૂપ, ચામડી માત્રથી ઢંકાયેલું એવું યુવતિનું અંગ 19114011
-
मुत्त - भूत्र
पवाह પ્રવાહ
वंतपित्त वमन, पित्त फोफसं - इसां
बहुहड - धएगा हाडांना
चम्म ચામડી
पच्छाइय ढंडायेषु खेषु अंगयं - संग छे
-
-
www.
मंसं इमं मुत्तपुरीसमीसं, सिंघाणखेलाइ अनिज्झरंतं । एअं अणिच्चं किमिआण वासं, पासं नराणं मइबाहिराणं ॥ ५१ ॥
मंसं - साक्षात् मांसनां पिंड ठेवु
[श्रा. दि. ३१४]
इमं खा ( युवतिनुं अंग)
-