________________
૧૧૧
खेलम्मि - श्लेष्म (४३)भां अप्पं- पोताने
न तरइ - समर्थ जनी शक्ती नथी विमोएउं - छोडाववा भाटे
विसयखेल - विषय३५ श्लेष्ममां
न तरड़ - समर्थ जनी शडतो नथी
-
कामंधो अमान्ध भाएरास
छा.: श्लेष्मणि पतितमात्मानं यथा न तरति मक्षिका विमोचयितुम् । तथा विषय श्लेष्मपतितं न तरति आत्मानमपि कामान्धः ॥ ४६ ॥ અર્થઃ જેમ શ્લેષ્મ (કફ)માં પડેલી માખી પોતાને છોડાવવા માટે સમર્થ બની શકતી નથી તેમ વિષયરૂપ શ્લેષ્મમાં પડેલો કામાન્ય માણસ પોતાને પણ છોડાવવા સમર્થ બની शतो नथी. ॥ ४६॥
जं लहइ - ४ भेजवे छे
सुक्खं सुज
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૪૭
पडिअं - पडेली
जह - भ
मच्छिआ - भाजी
जं लहइ वीयराओ, सुक्खं तं मुणइ सु च्चि य न अन्नो । न हि गत्तासूअरओ, जाणइ सुरलोइअं सुक्खं ॥ ४७ ॥ [ पु. मा. २५८ ]
-
तह - तेभ
पडिअं
पडेलो
अप्पंपि - पोताने पए।
च्चिय - ते ( वीतराग ) ४
वीयराओ - वीतराग
तं मुणइ - ते ( सुज) ने भएो छे
न अन्नो अन्य नहीं
हि - ४
सु
न - नथी
गत्ता - जाजोथीयामां रहे सूअरओ
-
-
लूंड
ભૂંડ